A 615-4 Guhyakālīpūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 615/4
Title: Guhyakālīpūjāvidhi
Dimensions: 18.3 x 6.2 cm x 15 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/262
Remarks: B 709/8


Reel No. A 615-4 MTM Inventory No.: new

Title Guhyakālīpūjāvidhi

Remarks This is the third part of a MTM which also contains the texts Digupūjāvidhi and Mālāśodhanavidhi.

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 18.3 x 6.2 cm

Folios 15

Lines per Folio 7

Place of Deposit NAK

Accession No. 2/262

Manuscript Features

Excerpts

Beginning

❖ śrīguhyakālyai namaḥ ||

yā vyāghraśaktya nijayā jagantiviṣṭabhya rūtāni tathākhilāni |

carvvatti sarvvā(2)paricintyakāśā, sā guhyakālī paripātu viśvaṃ ||

sṛṣṭisthiti pralayar tur api kṣaṇera, sṛsṭisthiti(3) pralayakarttitayāmatāyā |

vedāgamānidita tatva tanusvarūpā, sānaḥ sadā tu jagaty api guhyakā(4)lī || (exp. 12t1-4)

End

prakāśito va(2)rārohe, tasmātpāṭha prayatnataḥ |

vidyāṃ prāpnoti vidyārthī, dhanārthī dhanam āpnuyāt ||

mukti kāmas turabha(3)te, muktiṃ nāstyatra saṃśayaḥ |

āvaśyakam idaṃ stotraṃ guhyakālya'rpitātmanāṃ ||

etas totrā nvitā pūjā sa(4)hastraguṇitā bhavet | (exp. 15t1-4)

Colophon

(fol. )

Microfilm Details

Reel No. A 615/04c

Date of Filming 23-08-1973

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 12t–15t.

= B 709/8

Catalogued by KT/RS

Date 21-11-2005

Bibliography