A 615-4 Guhyakālīpūjāvidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 615/4
Title: Guhyakālīpūjāvidhi
Dimensions: 18.3 x 6.2 cm x 15 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/262
Remarks: B 709/8
Reel No. A 615-4 MTM Inventory No.: new
Title Guhyakālīpūjāvidhi
Remarks This is the third part of a MTM which also contains the texts Digupūjāvidhi and Mālāśodhanavidhi.
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material thyasaphu
State incomplete
Size 18.3 x 6.2 cm
Folios 15
Lines per Folio 7
Place of Deposit NAK
Accession No. 2/262
Manuscript Features
Excerpts
Beginning
❖ śrīguhyakālyai namaḥ ||
yā vyāghraśaktya nijayā jagantiviṣṭabhya rūtāni tathākhilāni |
carvvatti sarvvā(2)paricintyakāśā, sā guhyakālī paripātu viśvaṃ ||
sṛṣṭisthiti pralayar tur api kṣaṇera, sṛsṭisthiti(3) pralayakarttitayāmatāyā |
vedāgamānidita tatva tanusvarūpā, sānaḥ sadā tu jagaty api guhyakā(4)lī || (exp. 12t1-4)
End
prakāśito va(2)rārohe, tasmātpāṭha prayatnataḥ |
vidyāṃ prāpnoti vidyārthī, dhanārthī dhanam āpnuyāt ||
mukti kāmas turabha(3)te, muktiṃ nāstyatra saṃśayaḥ |
āvaśyakam idaṃ stotraṃ guhyakālya'rpitātmanāṃ ||
etas totrā nvitā pūjā sa(4)hastraguṇitā bhavet | (exp. 15t1-4)
Colophon
(fol. )
Microfilm Details
Reel No. A 615/04c
Date of Filming 23-08-1973
Exposures 16
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 12t–15t.
= B 709/8
Catalogued by KT/RS
Date 21-11-2005
Bibliography